梵语千字文

时间:2023-08-08

  梵语千字文,由唐代佛经翻译家义净编写,系模仿南朝梁代周兴嗣次韵《千字文》形式,把最常用的一千个汉字跟一千个梵文单词按意义联缀成篇,以供中国佛教僧俗大众学习梵语使用。若掌握一千个梵文单词,再熟悉三种数(单数、双数、复数)、八种格(主格、宾格、用格、与格、来格、属格、位格、呼格)的变化,就可以说已经进入世界上最复杂的语言---梵语的大门。 只从中文的选字及编排上,就可看出义净大师驾驭语言的高超水平,由此也可预见他在梵文语言领域的非凡造诣。梵语被印度人称为“神的语言”(Gīrvā?a-bhā?ā),最早的梵文字母Brāhmī 据说是由梵天Brahma创造的。直到今天,在印度婆罗门教的各个寺庙里,仍然在使用梵文进行祭神、祈祷等宗教活动。为了更好地了解佛陀弘扬的高深哲学,为了更准确地念诵梵文咒语,神州大地上仍有不少学人想学习梵文,因此义净大师的《梵语千字文》仍然具有非常重要的现实意义,通过义净大师打开的这道慈悲、方便之门,学人们定会进入一个风光无限的崭新乐园。

《梵语千字文》原文

  svarga p?thivī sūrya candra

  天地日月4

  chāyā ātapah paripūr?u ade?a

  阴阳 圆矩8

  divāsah rattri ālokah andhakarah

  昼夜 明闇12

  devagarjati vidyut vāyu var?a

  雷电 风雨16

  tāraka srota megha vidanita

  星流云散 20

  yati āi?a gata laï g?h?a

  往来去取 24

  pūrva pa?cima dak?i?a uttara

  东西南北28

  upara he??a parasmara prativaddha

  上 下相辅32

  devaputra mantri dāsa divīra

  皇 臣 仆吏36

  mahārgha samargha kumāra valitvā

  贵贱 童竖40

  niyata ?ānta parivarta dravya

  刊定 品物44

  abhi?eka sthita mahānagara svāmi

  策立州 主48

  sarasvati ?ik?aca nīti likhah

  辩教礼 书52

  sthāpitah uru sabhā nigamah

  置设衙府 56

  pitā mātā jye??a bhrāta kanyasa bhrāta

  父母兄弟 60

  ?oka artha v?hat prasāda

  孝义弘抚 64

  bhāgineya syāla p?thak prative?a

  甥 舅异隣68

  jye??a pit?vya pit?vya ekasthā mela

  伯叔 同聚72

  pra?āma kāri mitra pak?a

  奉事友 朋76

  karu?a priya daridrā adravya

  矜爱贫寠 80

  parvata amga?a mandarā ucchrapita chattra

  山庭蔽轩 盖85

  ?uci a?avī cihna pu?pa stambha

  净野标花柱 90

  m???a sveta samāpta sahasra ?arad

  美素竟千秋 95

  ku?ale ?abda samcāra prabheda pura?a

  嘉声传万 古100

  puru?a strī pratyāgamana vivāha

  男女迎嫁 104

  hakkāra jīvitam nimitta ākar?a

  唤命招追 108

  vikrī?a krī?a ni?krama pravi?a

  卖买出入112

  g?hī kara?īya samvyāvahāra java

  俗 务交 驰116

  ha??a prasāra va?ija vikrīlā

  市 店商货120

  prāsādika durvar?a balabahuh durbala

  妍 丑强羸124

  pūrva prasāda stoka phovani

  先蒙 少赠128

  adya pratipūja guru hova?ī

  今酬 重遗 132

  eka ?rūta ?ilā ?aila

  一闻砥砺 136

  puna samjñā garha?a nīti

  再想箴规140

  gorava ?arīra pardhva durbhik?ā

  谨 身节俭144

  vigata iha atako

  离此 而谁148

  ni??a vara virūpa nirv?ta

  终希恶灭 152

  sarvakāla guru?radvā pu?ya susthita

  恒 敦 福绥 156

  pīdā yathā prati?abda pratyuttara

  祸如响应160

  ku?ala yadi chāyā anupa?cāt

  善 若影随164

  citrakarmma nāma muktācira wresthamusāra

  图名 璀灿 168

  kūta samskāra gu?aja ?ādvala

  积行 葳 蕤 172

  tvayā guru vidah prajñā

  汝钦叡哲 176

  yathā guñjā dhenita āra

  犹囊裏锥180

  yatkimci mahā gaurava ?ilā gu?a

  咸 京遵硕 德185

  kacchapa saraga udghā?a devatā ?āstā

  龟 洛启神师190

  yadi ?akya tu??a rāttrittra m?ta

  既 能欢夕殒195

  katama prāpta duhkha pratyu?a bhuk?ā

  何 得苦朝饥200

  vyākhyānam patha ?astra mabju

  讲道 论妙 204

  āspho?a dyota vyavahāra artha

  激扬理致208

  ak?ara āsthāyi upurāpa talasi

  文 参叠席 212

  prajñā atikrāntā d???i catvāra?a

  聪 过阅肆216

  musāra racana prera?a bhadra

  玉 砌推贤220

  pā?ā?a vāha bhaganak?irya anatikrama

  石渠 让 次224

  vicāra pratyak?a hoti anyathā

  检验是 非228

  pravijaya sama mūrkha jñāna

  提斯愚智 232

  kākali patita prava pu?pa

  纸落浮花236

  kāvya ni?panna maryādā surāga

  诗 成含翠240

  kalāma ana accha roma ūr?a

  笔不 停毫244

  pada nirupatrava parivartta ak?ara

  句宁 易字248

  abhiprāya samketa rija spra??a

  意存 忠直252

  ma prati?edha api mithyā prosāka

  弗尚 邪媚256

  kevala praviveka gambhīra satva

  独畅幽 情260

  avanata ākar?a pra?nika cinta

  偏抽雅 思264

  kha?da prārthana prāyāna jana

  片淑求 仁268

  svāmi putra ma bhājana

  君 子 匪器272

  bhāga vijñāna ma ?krā gughā

  寸伎勿嫌 276

  kharkha?a du?kara samanta sampanta

  固难周 备 280

  sapta krama nimagna vak dūra

  七步 沈辞远 285

  trī?i samk?epa duravavodha medhāvī guhya

  三略玄英 秘 290

  ucita tulya ?raddhā sthita jana

  铨衡信立 人 295

  abhiprasanna ka??a natāvagī sravati patita

  诚哉未 沦坠 300

  katvavāra ?astra setu ?ula

  兵戎偃戟304

  yodha k?atrīya abhudgata dyota

  武 帝腾辉308

  riddhi rathya dhāva sthāna

  通衢 走驿312

  grantha k?u??avarmma parive??a dhvaja

  结陌 萦旗316

  nava mahānadya hak?a pak?a

  九 江 跃羽 320

  catvāra samudra dar?aya tejanām

  四海呈威324

  tāmmra g?havamga cchit? prapāta

  铜 梁截险328

  khadga dhavalaghara prayojana vavmī

  剑 阁要机332

  bhadra avaskanda vidhavī vinā?a

  好 谋宣败336

  anta dhtadava kadācit parama

  临 敌虑微340

  jaya kañjā mahā bhaya

  胜怀大 惧344

  dadāmi svalpa na paribhava

  虽劣莫欺 348

  matsya vitarka kevala krama

  鱼丽只进352

  kraubca phalgana pak?a yugala utayati

  鹤 翼双飞356

  rakta citta jāla kava?a

  赤 心罔诈360

  pītalam udbheda avgu??ha pratyeka

  黄泉 指期364

  ādi prathama tu??a utsāha

  初首欣 効368

  dāya sthānam anutnata vicikitsā

  赏职靡疑 372

  vāhu ūrū yatna d?ddha

  肱股竭操376

  sakhāya paricāraka deva sopānām

  佐 弼乾基380

  pre?aya pre?aka bhomadevata sam?la?a nihata

  送使 祇连伏385

  bhramyati cihna nak?atra bhīruvāra ?ara?a

  旋 旌宿 慎归 390

  skanda ?ānta bhuja vak?a abhyantara

  息 静肩胸裏395

  yuddha addhala mo??a pānaka āhara

  战 遂肥 饮食400

  bhakta ?āka lava?a ?ukta

  饭菜盐 酢404

  tīvalā drava ma?da phala

  羹臛饼果 408

  modaya latuka guda ik?u

  喜团糖蔗412

  āsvāda carva sādrarka tumburu

  噉 嚼姜椒416

  bhalu marica rarthī sar?apa pi?dala

  芥 白 芥芋420

  paca pakka anumāna drviuttola

  煮熟 斟 酌424

  gaurava āpek?a dhara dīyatām

  恭敬 持 与428

  phela pātra ekānta pheda

  盘 盂 屏 却432

  svastikāsana ve??a aghila kha??a

  踞坐 小床 436

  granthi vandha vastra ko?a

  返系 衣角440

  bhubja samapta samcāra sthāna

  飡罢 迁位 444

  danta kā??a kamkada dhova

  齿木 梳 濯448

  gāva ?ak?gī pralepa pumcchida

  牛粪涂拭 452

  ?oca prak?alita kalāci cav?u

  洗涤 匙杓456

  ko??ika gabja randhana?ālā ?ālāma?dapi

  仓 库 厨厅 460

  sabcaya ?havasukha sthālī ka??aha

  储安釜锅 464

  āyudha dātram gha?a kumbha

  刀 鎌砙瓮 468

  ku?ārī ?ūrpa rajju varatram

  斧箕绳索472

  atikrama viloma rāja?āsana ekeka

  违 拒勅 条 476

  rājakula adhikara?a grāha bandha

  官司执缚 480

  paripāla ?arīra janīhi manda mūla

  养躬 知患本 485

  sahāya ?ānti ekākī mukta vana tana

  遂 静 栖林薄 490

  ekāgramana caryā svabhūmi prabhūta ekacinta

  专 崇 社多志 495

  ?īghra sampre?a eta sīvana laghna

  急 遣斯封 著 500

  vasanta halavāvi vavah

  春耕种植504

  āhe?a k?etra samāra k??i

  畎亩 营农508

  udgha?a pu?kara?ī avatāra varta

  决 池 降泽 512

  hala mathi dāna ?ramatva

  犁耢施功 516

  ālasya katvāvāra sūryodaya ?ayati

  懒夫晨寐 520

  udyukta satyuru?a rātrī udita

  勤仕宵兴 524

  mastrāka laku?a ?aka?a yuga

  鞭杖车 舆 528

  khara bhāra a?va yāna

  驴驮马乘532

  phala ?akti dhanu?a kā?da

  排 槊弓箭536

  ?atru adaloma bhāga patita

  逆顺 分 崩540

  dhānya tila sasya godhūma

  稻麻豆麦 544

  kara bhara var?a mārgaya

  课役年 征548

  ?alāka māva da?a āphaka ga?anta

  筹 量斛数552

  ga?ana ga?ita āphaka prastha

  计 算斗升556

  pa??a bhavga hasta vidasti

  绢布 肘度560

  bh?taka ārgha ā?raya pratyaya

  雇价依 凭564

  pa??a sūtara pi?aka pidāyī

  丝缕箱 筐568

  sūcī sūtram karpa sīva

  针綖裁缝572

  vīthī gīti vīdhiraccha nāda

  街 吟巷吼576

  ru??a hasita mavgalya amavgalya

  嗔笑 吉凶580

  cchinda ?ikhara nava amkura ākā?avar?a

  绝岭新 芝碧 585

  pī?ā kumja purā?a kesara kusumbhavar?a

  危峦 旧蕊红590

  udghāda vadhana pathya ākar?a bhagga

  解 带宜攀折 595

  sāmanya āsarbha k?etram ghara pītāmahā

  共 鄙田家翁600

RECENT POSTS

坚持这七件事,你会越来越好!

微笑,气质会越来越好 爱笑的人,无论是放声大笑,还是梨涡浅笑,都会让人感觉非常的甜美。 心情好,什么都好;心情不好,一切就都乱了。 爱笑的人,独有自己的一份气质,这份气质逾越年龄、...
2025-06-24
坚持这七件事,你会越来越好!

为何念佛时,不要计算念了几遍?

首先要粗衣淡饭,知足常乐。不重金银名誉,因而无争能静。 以清淡无争的生活去降低自己的欲望、贪念、妄想。 心要长存“知足”,因为知足就是“无所求”,在修...
2025-06-24
为何念佛时,不要计算念了几遍?

这样的嘴是漏财嘴,很难发财!

人生在世,业力无处不在。嘴能造业,也能积福。 嘴上喊穷的人,会越来越穷,命运一定悲苦;嘴上有德的人,善缘会越广,人生自然越来越顺利。 千万不要因为说话,无意间漏掉了自己的福气。...
2025-06-24
这样的嘴是漏财嘴,很难发财!

寺院中的“上供”,你知道多少?

何为上供 上供是指在诸佛、祖师圣像前,用鲜花果物或其他物品供养,以表示虔诚礼敬。 上供是寺院中经常举行的活动,无论是初一、十五、佛菩 萨圣诞,还是施主供斋,都要先供佛。 尤其...
2025-06-24
寺院中的“上供”,你知道多少?

在家居士受三皈五戒后的“穿搭指南”

很多游客来到寺院, 都会对师父们和居士们 穿着的服装产生浓厚的兴趣, 在公众号后台也常常会收到 一些已经皈依三宝, 或是受了五戒菩萨戒的 居士们这样的问题: 师父们和居士们所...
2025-06-20
在家居士受三皈五戒后的“穿搭指南”

寺院“普佛”有什么用处?

普佛 是一种祝愿、荐亡回向的佛门仪轨 以礼敬诸佛、忏悔业障、供养三宝 而达到吉祥如意,超荐亡灵的目的 普佛分为两种:吉祥普佛和超荐普佛。 吉祥普佛是为生者祈求福德智慧、...
2025-06-20
寺院“普佛”有什么用处?

因果人人都说,却非人人懂

人们常说,“种瓜得瓜,种豆得豆”。 对于自然界中肉眼可见的现象,因果法则早已深入人心。 但在肉眼看不见的层面,人们对于因果是否存在则动摇起来。 有些人颇为聪明地...
2025-06-12
因果人人都说,却非人人懂

学佛之人,这些场所你千万要警惕!

我们看现在世间的众生,残酷无情地杀害生灵,引取无厌地贪著酒肉,长恶病的非常多。 我们到医院里就可以看到,有的动手术被开肠破肚,有的被截肢等等,这些痛苦的场景,不正是厨房景再现...
2025-06-12
学佛之人,这些场所你千万要警惕!

与其抱怨诸事不顺,不如接纳因缘

“为什么加班的总是我! 真就能吃苦的人特别能吃苦?” 周围空荡荡的工位让小红分外不快 “你看看隔壁小明! 为什么别人家的孩子就那么懂事!” 看着儿子空白...
2025-06-11
与其抱怨诸事不顺,不如接纳因缘

108颗、54颗、18颗佛珠……带你“解锁”捻在手里的秘密!

“佛珠”,即“念珠”,念珠梵名“钵塞莫”,汉译为数珠,也叫“诵珠”“咒珠”等,是念佛或持咒时用以记数的随身法器。 // 佛...
2025-06-11
108颗、54颗、18颗佛珠……带你“解锁”捻在手里的秘密!

网站栏目